संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नदवाद्यम् — एकं लोकवाद्ययन्त्रम्।; "राजस्थानराज्यस्य पारम्पारिकेषु वाद्येषु नदवाद्यस्य विशिष्टं स्थानं वर्तते।" (noun)