संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नरकः — असुरविशेषः।; "नरकः विप्रचित्तेः पुत्रः आसीत्।" (noun)

नरकः — अशुभं कष्टदायकं स्थानम्।; "आतङ्कवादेन अस्माकं नगरं नरकमेव जातम्।" (noun)

नरकः — तीर्थस्थानविशेषः ।; "नरकस्य उल्लेखः महाभारते वर्तते" (noun)

इन्हें भी देखें : असिपत्रवनम्; रौरवः; तप्तसुराकुण्डः; नरकः, नारकः, निरयः, दुर्गतिः; घोरवालुकः; सम्प्रतप्रतापनः; लवणः; रोधः;