नरकः — असुरविशेषः।; "नरकः विप्रचित्तेः पुत्रः आसीत्।" (noun)
नरकः — अशुभं कष्टदायकं स्थानम्।; "आतङ्कवादेन अस्माकं नगरं नरकमेव जातम्।" (noun)
नरकः — तीर्थस्थानविशेषः ।; "नरकस्य उल्लेखः महाभारते वर्तते" (noun)
इन्हें भी देखें : असिपत्रवनम्; रौरवः; तप्तसुराकुण्डः; नरकः, नारकः, निरयः, दुर्गतिः; घोरवालुकः; सम्प्रतप्रतापनः; लवणः; रोधः;
Arth
नाम का अर्थ
Nam ka arth
झंडा
MEANING OF KAVACA
प्रश्न का शीर्षक
Me
हिंदी में अर्थ
मोटरबोट की संस्कृत
समपृति