संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


नरवाहन

कुबेर

kubera

शब्द-भेद : पुं.
Monier–Williams

नरवाहन — {vāhana} m. 'borne or drawn by men', N. of Kubera &c##of a prince (successor of Śāli-vāhana)##of a prince of the Dārvâbhisāras##of a minister of king Kshema-gupta##{-janana} n. N. of ch. of##{-datta} m. N. of a son of king Udayana##{-datta-carita-maya} mf({ī})n. containing the adventures of prince Naravāhana-datta##{-dattīya} mfn. relating to him

इन्हें भी देखें : कुबेरः, यक्षराट्, यक्षेन्द्रः, यक्षेश्वरः, त्र्यम्बकसखा, गुह्यकेश्वरः, मनुष्यधर्मा, धनदः, धनाधिपः, किन्नरेशः, वैश्रवणः, पौलस्त्यः, नरवाहनः, एकपिङ्गः, ऐडविडः, श्रीदः, पुण्यजनेश्वरः;