संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नाकुलः — नकुलनाम्नः पाण्डवस्य वंशजः।; "अस्मिन् पुस्तके नाकुलस्य अपि कथाः सन्ति।" (noun)

इन्हें भी देखें : नाकुलः, नाकुली, चविका, सर्पगन्धा, सुगन्धा, रक्तपत्रिका, ईश्वरी, नागगन्धा, अहिभुक्, सरसा, सर्पादंनी, व्यालगन्धा;