संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नागयज्ञः — महाभारतानुसारेण जनमेजयेन नागानां विनाशार्थे कृतः यज्ञः।; "नागयज्ञे इन्द्रयाचनाम् आदृत्य जनमेजयेन तक्षकाय जीवनदानं दत्तम्।" (noun)