संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नार्मरः — असुरविशेषः यस्य वर्णनं ऋग्वेदे अस्ति।; "इन्द्रः नार्मरम् अहनत्।" (noun)