संस्कृत — हिन्दी
निकरः — केनचित् कार्ये कृते सादरं दीयमानं धनम्।; "परीक्षकेभ्यः पञ्चशतं रूप्यकं निकरं दत्तम्।" (noun)
इन्हें भी देखें :
क्षीरम्, दुग्धम्, रसः, निकरः, शोणितम्;
समुदायः, सङ्घः, समूहः, सङ्घातः, समवायः, सञ्चयः, गणः, गुल्मः, गुच्छः, गुच्छकः, गुत्सः, स्तवकः, ओघः, वृन्दः, निवहः, व्यूहः, सन्दोहः, विसरः, व्रजः, स्तोमः, निकरः, वातः, वारः, संघातः, समुदयः, चयः, संहतिः, वृन्दम्, निकुरम्बम्, कदम्बकम्, पूगः, सन्नयः, स्कन्धः, निचयः, जालम्, अग्रम्, पचलम्, काण्डम्, मण्डलम्, चक्रम्, विस्तरः, उत्कारः, समुच्चयः, आकरः, प्रकरः, संघः, प्रचयः, जातम्;