संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

निकुम्भः — सुन्दोपसुन्दयोः पिता।; "निकुम्भः एकः प्रतापी राजा आसीत्।" (noun)

निकुम्भः — शिवस्य अनुचरः।; "निकुम्भस्य वर्णनम् शिवपुराणे अस्ति।" (noun)

निकुम्भः — कुम्भकरणस्य एकः पुत्रः।; "हनुमान् निकुम्भं जघान।" (noun)

निकुम्भः — असुराणाम् एकः राजा।; "निकुम्भः श्रीकृष्णेन हतः।" (noun)