संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

निखन् — कस्यापि वस्तुनः एकः भागः भूमौ प्रतिष्ठापनानुकूलः व्यापारः।; "कृषकः पशून् निबद्धुं कीलं निखनति।" (verb)

Monier–Williams

निखन् — {ni-khan} √P. {-khanati}, to dig into (the ground), bury &c. &c##to fix, implant, erect (as a post, column &c.)##to dig or √up##to infix, pierce (with an arrow &c.) &c.: Caus. {khānayati}, {ni-khānita} below

इन्हें भी देखें : भूमौ निधा, श्मशाने निधा, भूमौ स्था, श्मशाने स्था, निखन्, उपवप्; खन्, निखन्, अभिखन्, उत्खन्, प्रखन्, विखन्, प्रोत्खै, निष्खन्, उद्वप्, उद्धन्, क्षुर्; खन्, निखन्, अभिखन्, उत्खन्, प्रखन्, विखन्, प्रोत्खै, उद्विदारय, निष्खन्, उद्वप्, उद्धन्, क्षुर्;