संस्कृत — हिन्दी
नितम्बः — कट्याः पश्चाद्भागः।; "तस्य नितम्बे गण्डः अजायत।" (noun)
इन्हें भी देखें :
नितम्बः, कटिः, कटी, श्रोणिः, श्रोणी, कटः, प्रोथः, जघनम्, श्रोणीफलम्;
कटिः, श्रोणिः, कटिदेशः, श्रोणिदेशः, श्रोणिफलकम्, श्रोणितटम्, कटीतटम्, कटितटम्, नितम्बः, जघनम्, कलत्रम्, प्रोथः, कटः;