संस्कृत — हिन्दी
निदाघः — पुलस्त्यमुनेः पुत्रः।; "विष्णुपुराणे निदाघस्य वर्णनं प्राप्यते।" (noun)
निदाघः — एकः पुरुषः ।; "निदाघस्य उल्लेखः कोशे वर्तते" (noun)
इन्हें भी देखें :
स्वेदः, घर्मः, निदाघः;
ग्रीष्मः, ग्रीष्मकालः, ग्रीष्मसमयः, निदाघकालः, निदाघः, उष्णकालः, उष्णः, उष्णकः, उष्मः, उष्मा, तपः, तपाः;
उष्णता, दाहः, तिग्मम्, तैग्म्यम्, औष्ण्यम्, उष्मा, निदाघः, चण्डता;
आतपः, तापः, अभितापः, उपतापः, उष्णता, औष्ण्यम्, उष्मः, औष्म्यम्, निदाघः, चण्डता, तिग्मता, तैग्म्यम्, तिग्मम्;