निद्रालु
शयालु
prone to sleep, sleepy
हिन्दी — अंग्रेजी
निद्रालु — drowsy (Adjective)
निद्रालु — somnolent (Adjective)
संस्कृत — हिन्दी
निद्रालु — स्वप्नशीलः।; "निद्रालुः मनुष्यः वारं वारं नेत्रे जलेन संमार्जयति।" (adjective)
Monier–Williams
निद्रालु — {ni-ḍdrālu} mfn. sleeping, sleepy, drowsy &c##m. N. of Vishṇu##f. Solanum Melongena##= {vana-barbarikā}##a kind of perfume##{-tva} n. sleepiness, drowsiness
इन्हें भी देखें :
योगनिद्रालु;
वार्ताकी, वङ्गनम्, हिङ्गुली, सिंही, भण्टाकी, दुष्प्रधर्षिणी, वार्ता, वातीङ्गणः, वार्ताकः, शाकबिल्वः, राजकुष्माण्डः, वृन्ताकः, वङ्गणः, अङ्गणः, कण्टवृन्ताकी, कण्टालुः, कण्टपत्रिका, निद्रालुः, मांसफलकः, महोटिका, चित्रफला, कण्चकिनी, महती, कट्फला, मिश्रवर्णफला, नीलफला, रक्तफला, शाकश्रेष्ठा, वृत्तफला, नृपप्रियफलम्;
हिण्डिरः, वार्ताकी, वङ्गनम्, हिङ्गुली, सिंही, भण्टाकी, दुष्प्रधर्षिणी, वार्ता, वातीङ्गणः, वार्ताकः, शाकबिल्वः, राजकुष्माण्डः, वृन्ताकः, वङ्गणः, अङ्गणः, कण्टवृन्ताकी, कण्टालुः, कण्टपत्रिका, निद्रालुः, मांसफलकः, महोटिका, चित्रफला, कण्चकिनी, महती, कट्फला, मिश्रवर्णफला, नीलफला, रक्तफला, शाकश्रेष्ठा, वृत्तफला, नृपप्रियफला;
निद्रालु, स्वप्नक्, शयालु, तन्द्रालु;
These Also :
drowsy;
sleepy;
somnolent;