संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

निमिः — दत्तात्रेयस्य पुत्रः ऋषिविशेषश्च।; "निमेः वर्णनं महाभारते प्राप्यते।" (noun)

निमिः — इक्ष्वाकुवंशीयः राजा।; "निमेः वर्णनं पुराणेषु अस्ति।" (noun)