संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नियन्त्रणसमितिः — सः अधिकारी वा अधिकारिणां समूहः यः चित्रपटं दृष्ट्वा पत्रान् पठित्वा वा तत्रत्यम् अश्लीलं भागं रुणद्धि तथा च चित्रपटं प्रदर्शयितुं तैः दत्तं प्रमाणपत्रम् आवश्यकमेव।; "नियन्त्रणसमितिः नैकान् चित्रपटान् अरुणत्।" (noun)