संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नियामकः — रिजर्व बैंक इति वित्तकोषस्य एकः उच्चस्तरीयः अधिकारी।; "नियामकस्य आदेशेन एव धनपत्राणि प्रकाशितानि भवन्ति।" (noun)

इन्हें भी देखें : क्षेपणिकः, नावाजः, नावी, नियामः, नियामकः, नौजीविकः, पोतवाहः, पोतवाहकः; नाविकः, नावाजः, नावी, नियामकः, नियामः, पोतवाहः, पोतवाहकः; विधायकः, नियामकः;