संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

निराशवादः — तत् मतं यत्र कार्यारम्भे अपि कार्यस्य पूर्वं वा कार्यस्य सफलतां प्रति अविश्वासः अनिश्चितिः वा वर्तते।; "जीवने निराशावादस्य स्थानं न भवेत्।" (noun)