संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

निरीश्वरवादी — यः अनेकान्तवादम् अनुसरति।; "निरीश्वरवादिनः मतानुसारेण ईश्वरस्य अस्तित्वं प्रमाणयितुं न शक्यते।" (noun)

इन्हें भी देखें : नास्तिक, अनीश्वरवादी, नास्तिकतावादी, निरीश्वरवादी; नास्तिकः, अनीश्वरवादी, नास्तिकतावादी, निरीश्वरवादी, देवनिन्दकः, देवनिन्दका, लौकायतिकः, शून्यवादी;