संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


निर्गुण

बिना तागे का, सत्त्व, रजस्, तमस् से रहित, बेगुण

without string, devoid of sattva, rajas, and tamas, bad

शब्द-भेद : विशे.
हिन्दी — अंग्रेजी

निर्गुण — arbitrary (Adjective)

निर्गुण — poor (Noun)

संस्कृत — हिन्दी

निर्गुण — यः सत्त्वरजस्तमसादिभ्यः परं वर्तते।; "अहं निर्गुणस्य ब्रह्मणः उपासकः अस्मि।" (adjective)

Monier–Williams

निर्गुण — {guṇa} mf({ā})n. having no cord or string, Kiv##having no good qualities or virtues, bad, worthless, vicious &c##devoid of all qualities or properties &c##having no epithet, KatyŚr.##(said of the Supreme Being)##{-ka} mfn. having no qualities##{-tattva} n. N. of wk##{-tā} f. {-tva} n. absence of qualities or properties##want of good qualities, wickedness, viciousness##{ṇâmasa} mfn. of bad or vicious mind##{ṇâtmaka} mfn. having no qualities

निर्गुण — {nir-guṇa} &c. p. 541, col. 1

इन्हें भी देखें : निर्गुण्टी; नीलनिर्गुण्डी; सिन्धुवारः, इन्द्रसुरसः, इन्द्राणी, इन्द्राणिका, चन्द्रसुरसः, निर्गुण्टी, निर्गुण्डी, निसिन्धुः, ननीलसिन्धुकः, श्वेतपुष्पः, श्वेतरावकः, सिन्धुरावः, सिन्धुवारकः, सिन्धुवारितः, सिन्धुकः, सुरसः, स्थिरसाधनकः, अर्थसिद्धकः; निर्गुण्डी, शेफालिका, शेफाली, नीलिका, मलिका, सुवहा, रजनीहासा, निशिपुष्पिका, सिन्धुकः, सिन्द्रकः, सिन्द्ररावः, इन्द्रसुषिरः, इन्द्राणिका, सिन्धुवारः, इन्द्रसुरसः, निर्गुण्ठी, इन्द्राणी, पौलोमी, शक्राणी, कासनाशिनी, विसुन्धकः, सिन्धकम्, सुरसः, सिन्धुवारितः, सुरसा, सिन्धुवारकः; शीतसहम्, सिन्धुवारकम्, निर्गुण्डि, कपिकम्, स्थिरसाधनकम्, सिन्धुकम्, नीलसिन्धुकम्, इन्द्रसुरसम्, सिन्धुवारिकम्, श्वेतपुष्पम्, निर्गुण्टि, चन्द्रसुरसम्, सुरसम्, सिन्धुरावम्, नीलाशि, सिन्धुवारितम्, श्वेतरावकम्, निसिन्धुम्, सिन्धुवारम्, शेपालम्, निर्गुण्डिम्, सिन्दुवारम्, निसिन्धुकम्, नीलकम्, अर्थसिद्धकम्, इन्द्राणिकम्, इन्द्राणि, श्वेतसुरसम्; शीतसहा, सिन्धुवारकः, निर्गुण्डी, कपिका, स्थिरसाधनकः, सिन्धुकः, नीलसिन्धुकः, इन्द्रसुरसः, सिन्धुवारिका, श्वेतपुष्पः, निर्गुण्टी, चन्द्रसुरसः, सुरसः, सिन्धुरावः, नीलाशी, सिन्धुवारितः, श्वेतरावकः, निसिन्धुः, सिन्धुवारः, शेपालः, निर्गुण्डिः, सिन्दुवारः, निसिन्धुकः, नीलकः, अर्थसिद्धकः, इन्द्राणिका, इन्द्राणी, श्वेतसुरसा; दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा; निर्गुण-ब्रह्म;

These Also : arbitrary; poor;