संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

निर्दिष्टसङ्ख्या — कस्यापि कार्यस्य सभायाः वा सञ्चालनार्थं सदस्यानाम् आवश्यकी न्यूनतमा सङ्ख्या।; "निर्दिष्टसङ्ख्यायाः अभावात् नूतनः विधेयकः न स्वीकृतः।" (noun)