संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


निर्भर्त्सन

धिक्करण

threatening, rebuking

शब्द-भेद : नपुं.
Monier–Williams

निर्भर्त्सन — {nir-ḍbhartsana} n. threatening, reproach, blame (also {ā} f.)##red paint, lac##{-daṇḍa-mohita} mfn. bewildered by the threat of punishment

इन्हें भी देखें : निन्दा, निन्दावाक्यम्, आक्षेपः, अधिक्षेपः, निर्भर्त्सना, दुरुक्तिः, अपवादः, परिवादः, गर्हा, दुष्कृतिः, निन्दनम्, अवर्णः, निर्व्वादः, परीवादः, उपक्रोशः, जुगुभा, कुत्सा, गर्हणम्, जुगुभनम्, कुत्सनम्, अपक्रोशः, भर्त्सनम्, अववादः, धिक्क्रिया, गर्हणा; धिक्कारः, कुत्सा, निन्दा; अपमानः, भर्त्सना, निर्भर्त्सना, अवज्ञा, अवज्ञानम्, परिभवः, अवलेपः, अवहेला, अवहेलनम्, अनादरः, परिवादः, अनादरक्रिया, अपवादः, अवमानवाक्यम्, तिरस्कारवाक्यम्, तिरस्कारः, तिरस्क्रिया, परिभावः, परिवादः, वाक्पारुष्यम्, परिभाषणम्, असूर्क्षणम्, अवमानना, रीढा, क्षेपः, निन्दा, दुर्वचः, धर्षणम्, अनार्यम्, खलोक्तिः, अपमानक्रिया, अपमानवाक्यम्, विमानना;