निर्वृत्ति
निष्पत्ति, सिद्धि, वृद्धि, कृतार्थता, सुस्थिति
origination, growth, completion, accomplishment, good condition, will being
Monier–Williams
निर्वृत्ति — {vṛtti} mfn. having no occupation, destitute
निर्वृत्ति — {nir-ḍvṛtti} f. originating, development, growth, completion, termination &c. (often wṛ. for {nivṛtti}, or {nirvṛti})
इन्हें भी देखें :
अनिर्वृत्ति;
अभिनिर्वृत्ति;
अर्थनिर्वृत्ति;
अर्थाभिनिर्वृत्ति;
कार्यनिर्वृत्ति;
फलनिर्वृत्ति;
विरामः, अवकाशः, उपरमः, निर्वृत्तिः, विनिवृत्तिः;
अपूर्णता, अनिर्वृत्तिः, असिद्धिः;
विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः;
शान्तिः, विश्रामः, निवृत्तिः, विश्रान्तिः, शमः, उपशमः, प्रशान्तिः, निर्वृत्तिः, सुखः, सौख्यम्, स्वस्थता, स्वास्थ्यम्, समाधानम्, निरुद्वेगः;