संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


निर्वृत्ति

निष्पत्ति, सिद्धि, वृद्धि, कृतार्थता, सुस्थिति

origination, growth, completion, accomplishment, good condition, will being

शब्द-भेद : स्‍त्री.
Monier–Williams

निर्वृत्ति — {vṛtti} mfn. having no occupation, destitute

निर्वृत्ति — {nir-ḍvṛtti} f. originating, development, growth, completion, termination &c. (often wṛ. for {nivṛtti}, or {nirvṛti})

इन्हें भी देखें : अनिर्वृत्ति; अभिनिर्वृत्ति; अर्थनिर्वृत्ति; अर्थाभिनिर्वृत्ति; कार्यनिर्वृत्ति; फलनिर्वृत्ति; विरामः, अवकाशः, उपरमः, निर्वृत्तिः, विनिवृत्तिः; अपूर्णता, अनिर्वृत्तिः, असिद्धिः; विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः; शान्तिः, विश्रामः, निवृत्तिः, विश्रान्तिः, शमः, उपशमः, प्रशान्तिः, निर्वृत्तिः, सुखः, सौख्यम्, स्वस्थता, स्वास्थ्यम्, समाधानम्, निरुद्वेगः;