संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

निषधावती, निषधावतीनदी — पौराणिकीनदीविशेषः यस्याः प्रभवः विन्ध्यपर्वतात् अस्ति इति मन्यते।; "निषधावत्याः वर्णनं मार्कण्डेयपुराणे अस्ति।" (noun)