संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

निष्पीडित — यत् बलेन जलशून्यं कृतम्।; "रञ्जना निष्पीडितानि वस्त्राणि शोषयति।" (adjective)

इन्हें भी देखें : दन्तोलूखलिकः;