संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नीललोहितविकिरणः — तत् यस्य तरङ्गदीर्घता प्रकाशात् अल्पा अपि तु क्ष-किरणैः अधिका भवति।; "सूर्यात् निर्गताः नीललोहितविकिरणाः यदि प्रत्यक्षतः शरीरे पतन्ति तर्हि त्वचः कर्करोगस्य सम्भावना वर्तते।" (noun)