संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नृगः — मनोः पुत्रः।; "नृगस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

नृगः — दानशीलः पौराणिकः राजा।; "ब्राह्मणस्य शापात् नृगः सरटस्य जन्म अलभत्।" (noun)

नृगः — सुमतेः पिता ।; "नृगस्य उल्लेखः भागवतपुराणे वर्तते" (noun)

नृगः — उशीनरस्य पुत्रः ।; "नृगस्य उल्लेखः हरिवंशे वर्तते" (noun)

इन्हें भी देखें : नृगा; नृग;