संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नोआः — यहूदीधर्मस्य कुलपिता यः कुटुम्बेन पशुभिश्च सह चत्वारिंशत् दिनानि यावत् स्वनिर्मिते अर्णवपोते अवसत् तान् जलप्लावनात् अरक्षत् च।; "नोआः उल्लेखः बायबलग्रन्थे प्राप्यते।" (noun)

इन्हें भी देखें : हैमः;