संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

नोबलपुरस्कारः — पुरस्कारविशेषः, यः भौतिकी-रसायन-शरीरविज्ञान-अर्थशास्त्र-औषधीविज्ञान-साहित्यशास्त्र-विश्वशान्त्यादिषु क्षेत्रेषु अतिविशेषकार्यार्थं नोबेलमहोदयस्य इच्छापत्रानुसारं 1895 वर्षतः विद्वद्भ्यः प्रदीयते।; "अमर्त्य सेन-महोदयः नोबेलपुरस्कारं प्राप्तवान्।" (noun)