संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पक्षपतिता — कस्यापि मनसि पूर्वम् एव जाता पक्षपातस्य धारणा अथवा मनसः सा धारणा या असाध्वी मता।; "कस्यापि वस्तुनः यथार्थं मूल्याङ्कनं पक्षपतितायाः आधारेण न भवितुम् अर्हति।" (noun)