संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पङ्गु

लँगड़ा

crippled in leg, lame

शब्द-भेद : विशे.
हिन्दी — अंग्रेजी

पङ्गु — lame (Adjective)

संस्कृत — हिन्दी

पङ्गु — पादयोः कश्चित् दोषस्य विकारस्य वा कारणात् यः कष्टेन चलति।; "पङ्गुः रुग्णः किञ्चित् दूरं चलित्वा उपाविशत्।" (adjective)

Monier–Williams

पङ्गु — {paṅgu} mf({vii}, or {ū})n. (fr. √{paj} ?##i, 37 Sch.) lame, halt, crippled in the legs AV.Par. Yājñ. MBh. &c##N. of those elements of the body which are themselves without motion (but are moved by the wind) Bhpr##m. N. of the planet Saturn (as moving slowly) Cat. (cf. {-vāsara})##of Nirjita-varman Rājat

इन्हें भी देखें : पङ्गुग्रह; पङ्गुता; पङ्गुत्व; पङ्गुभाव; पङ्गुवक्रकर्मप्रकाश; पङ्गुवासर; पङ्गुक; पङ्गुल; खञ्जता, पङ्गुता, कुणित्वम्, पङ्गुलम्, लङ्गः, श्लोण्यम्, स्राम्यम्; अकर्मण्यता; पङ्गुः; पङ्गु, एकपद्, एकपात्, काक, खञ्जचरण;

These Also : lame;