संस्कृत — हिन्दी
पञ्चमुखः — रुद्राक्षविशेषः।; "पञ्चमुखे पञ्च रेखाः भवन्ति।" (noun)
इन्हें भी देखें :
सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः;
सिंहः, मृगेन्द्रः, पञ्चास्यः, हर्यक्षः, केशरी, हरिः, पारीन्द्रः, श्वेतपिङ्गलः, कण्ठीरवः, पञ्चशिखः, शैलाटः, भीमविक्रमः, सटाङ्कः, मृगराट्, मृगराजः, मरुत्ज्लवः, केशी, लम्नौकाः, करिदारकः, महावीरः, श्वेतपिङ्गः, गजमोचनः, मृगारिः, इभारिः, नखरायुधः, महानादः, मृगपतिः, पञ्चमुखः, नखी, मानी, क्रव्यादः, मृगाधिपः, शूरः, विक्रान्तः, द्विरदान्तकः, बहुबलः, दीप्तः, बली, विक्रमी, दीप्तपिङ्गलः;