संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पञ्चसप्तति

पचहत्तर

seventyfive

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

पञ्चसप्तति — पञ्चाधिकं सप्ततिः।; "पितामहस्य आयुः पञ्चसप्ततिः वर्षाणि तथापि सः सोपानमार्गेण लीलया गच्छति।" (adjective)

Monier–Williams

पञ्चसप्तति — {saptati} f. 75 (ch. of MBh.)##{-tama} mf({ī})n. the 75th (ch. of MBh. and R.)

इन्हें भी देखें : जलीय, अम्बुमत्; पञ्चसप्ततिः; पञ्चसप्ततितम, पञ्चसप्तत;