पञ्जर
हड्डियों का ढांचा, पसलियाँ, घेरा
cage, skeleton, ribs, enclosure
Monier–Williams
पञ्जर — {pañjara} n. a cage, aviary, dove-cot, net MBh. Kāv. &c##a skeleton, the ribs Prab. Caṇḍ. (also m. L.)##N. of partic. prayers and formularies VāmP##m. (L.) the body. Udbh##the Kali-yuga L##a purificatory ceremony performed on cows L##a kind of bulbous plant (v. l. {pañjala})
इन्हें भी देखें :
अस्थिपञ्जर;
गायत्रीपञ्जर;
द्वादशनामपञ्जर;
द्वादशपञ्जरिकास्तोत्र;
पञ्जरकपिञ्जल;
पञ्जरकपोत;
पञ्जरकेसरिन्;
पञ्जरचालनन्याय;
चञ्चापुरुषः;
बद्ध, रुद्ध;
मिश्रणम्, संमिश्रणम्, मिश्रीकरणम्, संयोगः, संयोजनम्, सम्मेलनम्, संसर्गः, सम्पर्कः, संङ्कलनम्, सङ्किरणम्, एकीकरणम्;
शुकः, कीरः, वक्रचञ्चुः, वक्रतुण्डः, रक्ततुण्डः, चिमिः, चिरिः, रक्तपादः, कुमारः, किङ्किरातः, फलाशनः, फलादनः, दाडिमप्रियः, मेधावी, हरिः;