संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पञ्जर

हड्डियों का ढांचा, पसलियाँ, घेरा

cage, skeleton, ribs, enclosure

शब्द-भेद : पुं.नपुं.
Monier–Williams

पञ्जर — {pañjara} n. a cage, aviary, dove-cot, net MBh. Kāv. &c##a skeleton, the ribs Prab. Caṇḍ. (also m. L.)##N. of partic. prayers and formularies VāmP##m. (L.) the body. Udbh##the Kali-yuga L##a purificatory ceremony performed on cows L##a kind of bulbous plant (v. l. {pañjala})

इन्हें भी देखें : अस्थिपञ्जर; गायत्रीपञ्जर; द्वादशनामपञ्जर; द्वादशपञ्जरिकास्तोत्र; पञ्जरकपिञ्जल; पञ्जरकपोत; पञ्जरकेसरिन्; पञ्जरचालनन्याय; चञ्चापुरुषः; बद्ध, रुद्ध; मिश्रणम्, संमिश्रणम्, मिश्रीकरणम्, संयोगः, संयोजनम्, सम्मेलनम्, संसर्गः, सम्पर्कः, संङ्कलनम्, सङ्किरणम्, एकीकरणम्; शुकः, कीरः, वक्रचञ्चुः, वक्रतुण्डः, रक्ततुण्डः, चिमिः, चिरिः, रक्तपादः, कुमारः, किङ्किरातः, फलाशनः, फलादनः, दाडिमप्रियः, मेधावी, हरिः;