संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पञ्जीकरणम् — पञ्जिकायाम् अभिलेखनम्।; "अशोकः साधना च न्यायालयं गत्वा स्वविवाहस्य पञ्जीकरणम् अकुरुताम्।" (noun)

इन्हें भी देखें : नामाङ्कनम्, नामलिखनम्, नामारोपणम्, नामाभिलेखनम्, पञ्जीकरणम्;