संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पतनम्

गिरावट, डुबाव, ढलान, उतार, झुकाव

dip, plunge, decline, tumble, lapse, sink, drop, fall

विलोमः : चढ़ाव, वृद्धि, rise, ascent, upturn
पर्यायः : पतन, dropped off, slump, collapse
उदाहरणम् : रुपये की कीमत में डॉलर के मुकाबले दिन प्रति दिन गिरावट देखी जा रही है।
विवरणम् : गिरना, गिरने की क्रिया, अधः पात
शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

पतनम् — अनवधानतया अकस्मादेव उपरिष्टात् अधः गमनम्।; "छदेः तस्य पतनं केनापि न दृष्टम्।" (noun)

इन्हें भी देखें : मूत्रपतनम्; अर्घपतनम्; स्खलनम्, पतनम्, रिङ्गणम्; उल्कापातः; विद्युत्पातः, वज्रपातः, विद्युत्प्रपतनम्; रक्तस्रावः, रक्तमोक्षणम्, रक्तन्नुतिः, रुधिरक्षरणम्, वेतसाम्लः, रक्तपतनम्, असृग्विमोक्षणम्, असृग्स्रावः, रक्तावसेचनम्, अवसेकः, अवसेचनम्, सिरामोक्षः, सिराव्यधः, विश्रावणम्, व्यधा; गर्भपातः, भ्रूणहत्या, भ्रूणवधः, गर्भसंस्रवणम्, गर्भसम्प्लवः; वर्षा, वृष्टिः;