संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

परदेशः — स्वस्य ग्रामप्रान्तनगरादीन् विहाय अन्यत् स्थानम्।; "मम पिता परदेशं गतवान्।" (noun)

इन्हें भी देखें : विदेशः, परदेशः, परराष्ट्रम्;