परमहंसः — संन्यासीविशेषः। यः जातिरूपवेरो निर्द्वन्दो निराग्रहस्तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः, प्राणसंधारणार्थं यथोक्तकाले भैक्षमाचरन् लाभालाभौ समौ कृत्वा शून्यागार-देवगृह-तृण-कूट-वल्मीक-वृक्षमूल-कुलाल-शालाग्निहोत्र-नदीपुलिन-गिरि-कुहर-कन्दर-कोटर-निकर-स्थण्डिलेषश्वनिकेतवासी निष्प्रयत्नो निर्ममः शुक्लध्यानपरायणः अध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनाय संन्यासेन देहत्यागं करोति।; "परमहंसेन हि यज्ञोपवीतादिचिह्नानि परित्यज्य कौपीनादिकं धारणीयम्।" (noun)
इन्हें भी देखें :