संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पराभू, पराजि, अभिभू — युद्धे क्रीडायां वा प्रतिपक्षिभिः तिरस्कारानुकूलः व्यापारः।; "महाभारतयुद्धे कौरवाः पराबभूवुः।" (verb)

इन्हें भी देखें : पराभू, पराजि, अभिभू, विफलीभू;