परासः — परिक्षिप्तेन वस्तुना प्राप्ता दूरता।; "लोहसुषेः प्रक्षिप्तायाः गुलिकायाः परासः कियान्।" (noun)
परासः — तद् क्षेत्रं यावत्पर्यन्तं कस्यापि क्रियायाः प्रभावः भवति।; "ज्वालामुख्याः परासः अनेककिलोमीटरपरिमितः आसीत्।" (noun)
परासः — विशिष्टेन वस्तुना अभिव्याप्तः स्थानस्य अवधिः।; "लक्षद्वीपे प्रवालाणां विस्तृतं परासः अस्ति।" (noun)