Monier–Williams
परिख्या — {pari-√khyā} P. {-khyāti} (Subj. {-khyatam}, {-khyan} RV.), to look round, look at, perceive RV. &c. &c##to observe, regard, consider MBh. R##to overlook, disregard RV.: Pass. {-khyāyate}, to be perceived ChUp
परिख्या — {pari-khyā} f. enumeration, computation, sum, total, number ŚāṅkhŚr. Mn. MBh. &c##(in phil.) exhaustive enumeration (implying exclusion of any other), limitation to that which is enumerated Jaim. Kull. on Mn. iii, 45##(in rhet.) special mention or exclusive specification Kpr. Sāh
इन्हें भी देखें :
परिख्यात;
परिख्याति;
परिख्यान;
सम्परिख्या;
आदृ, अवेक्ष्, ईक्ष्, वीक्ष्, व्यपेक्ष्, समुदीक्ष्, प्रतीक्ष्, उपादा, उपास्, उपलक्षय, लक्षय, उपेक्ष्, मन्, विच्न्तय, विप्रेक्ष्, विभावय, सम्भावय, समालोकय, विलोकय, दृश्, निरीक्ष्, परिख्या, उत्प्रेक्ष्, उदीक्ष्, परिदृश्, प्रत्यवेक्ष्, उपभूष्, विचक्ष्;
आगणनम्, परिख्यानम्;
यशः, कीर्तिः, ख्यातिः, प्रतिष्ठा, मर्यादा, सुकीर्तिः, सत्कीर्तिः, सुख्यातिः, परिख्यातिः, विश्रुतिः, प्रतिष्ठा, विश्रावः, प्रसिद्धिः, प्रकीर्तिः, कीर्तनम्, प्रथा, प्रथितिः, सम्प्रथी, समज्ञा, समाज्ञा, प्रतिपत्तिः, विख्यातिः, प्रविख्यातिः, प्रतिख्यातिः, समाख्या, जनश्रुतिः, जनप्रवादः, जनोदाहरणम्, कीर्तना, अभिख्यानम्, समज्या, आज्ञा;