संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

परिप्लवः — एकः कुरुवंशीयः राजा।; "सुनयः परिप्लवस्य पुत्रः आसीत्।" (noun)

इन्हें भी देखें : अर्णवपोतः, समुद्रयानम्, कण्ठालः, जलयानम्, तरन्ती, नावः, नौका, नौ, परिप्लवः, पोत्रम्, बोहित्थः, बोहित्थम्, मङ्गिनी, रोकम्, वार्बटः, वार्वटः;