संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


परिभ्रमणम्

गोल घूमना

rotation

संस्कृत — हिन्दी

परिभ्रमणम् — विज्ञानशास्त्रे कञ्चित् एकं वस्तु केन्द्रं मत्वा तस्य परितः भ्रमणस्य क्रिया।; "पृथिवी सूर्यस्य तथा च चन्द्रमाः पृथिव्याः परिभ्रमणं करोति।" (noun)

इन्हें भी देखें : भ्रमणम्, परिभ्रमणम्, सञ्चरणम्, विहारः, विहरणम्, परिभ्रमः; प्राव्राज्यम्; पर्यटनम्, परिभ्रमणम्; भ्रमणम्, चक्रगतिः, परिभ्रमणम्, चङ्क्रमणम्, भ्रमः, वर्तनम्, विवर्तनम्, घूर्णनम्; विहारः, विहरणम्, परिभ्रमणम्, पर्यटनम्; पर्यटनम्, परिभ्रमणम्, भ्रमणम्, विहारः, विहरणम्; रात्रिपरिक्रमणम्, रात्रिपरिभ्रमणम्;