परिभ्रमणम्
गोल घूमना
rotation
संस्कृत — हिन्दी
परिभ्रमणम् — विज्ञानशास्त्रे कञ्चित् एकं वस्तु केन्द्रं मत्वा तस्य परितः भ्रमणस्य क्रिया।; "पृथिवी सूर्यस्य तथा च चन्द्रमाः पृथिव्याः परिभ्रमणं करोति।" (noun)
इन्हें भी देखें :
भ्रमणम्, परिभ्रमणम्, सञ्चरणम्, विहारः, विहरणम्, परिभ्रमः;
प्राव्राज्यम्;
पर्यटनम्, परिभ्रमणम्;
भ्रमणम्, चक्रगतिः, परिभ्रमणम्, चङ्क्रमणम्, भ्रमः, वर्तनम्, विवर्तनम्, घूर्णनम्;
विहारः, विहरणम्, परिभ्रमणम्, पर्यटनम्;
पर्यटनम्, परिभ्रमणम्, भ्रमणम्, विहारः, विहरणम्;
रात्रिपरिक्रमणम्, रात्रिपरिभ्रमणम्;