संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

परिस्रावः — शरीरस्य एका अवस्था व्याधिः वा यस्मिन् आर्दता शरीरात् सम्प्लवते ।; "परिस्रावस्य उल्लेखः कोषे अस्ति" (noun)