संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पर्यटनम्, परिभ्रमणम् — केनचित् विशेषेण हेतुना कस्यापि विशेषस्य स्थानस्य यात्रा।; "अस्माकं कक्षायाः छात्राः पर्यटनं कुर्वन्ति।" (noun)

इन्हें भी देखें : पर्यटनम्, परिभ्रमणम्, भ्रमणम्, विहारः, विहरणम्;