संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पलाय्, विपलाय्, प्रपलाय् — आपृच्छां विना गमनात्मकः व्यापारः।; "सः मम धनं गृहीत्वा अपलायत।" (verb)