संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

पवित्रक — {pavitraka} m. a small sieve or strainer KātyŚr. ( See also under {pavitra})##m. Poa Cynosuroides L##Artemisia Indica L##Ficus Religiosa or Glomerata L

इन्हें भी देखें : पवित्रकीर्ति; पञ्चाङ्गपवित्रक; सपवित्रक; दमनकः, दमनः, दान्तः, गन्धोत्कटा, मुनिः, जटिला, दण्डी, पाण्डुरागः, ब्रह्मजटा, पुण्डरीकः, तापसपत्री, पत्री, पवित्रकः, देवशेखरः, कुलपत्रः, विनीतः, तपस्वीपत्रः, मुनिपुत्रः, तपोधनः, गन्धोत्कटः, ब्रब्मजटी, कुलपुत्रकः; पवित्रकः, पटीरम्; उदुम्बरः, क्षीरवृक्षः, हेमदुग्धः, सदाफलः, कालस्कन्धः, यज्ञयोग्यः, यज्ञीयः, सुप्रतिष्ठितः, शीतवल्कः, जन्तुफलः, पुष्पशून्यः, पवित्रकः, सौम्यः, शीतफलः; उदुम्बरः, हेमदुग्धः, सदाफलः, कालस्कन्धः, जन्तुफलः, पवित्रकः, शीतफलः;

These Also : blasphemous; sacrilegious; profane;