संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पश्चवर्तिजलम् — जलप्लावनेन अम्बुवर्धनेन अथवा जलबन्धेन अवसितम् जलम्।; "केरलराज्ये पश्चवर्तिजले नौयात्रा प्रसिद्धा अस्ति।" (noun)