संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

पाचन — digestion (Noun)

Monier–Williams

पाचन — {pācana} mf({ī})n. causing to cook or boil, softening, digestive Suśr##sour L##suppurative W##m. fire L##red ricinus L##acidity, sourness W##({ī}), f. Terminalia Chebula L##n. the act of cooking or baking &c##causing a wound to close, a stypic for closing wounds Suśr##extracting extraneous substances from a wound &c. by means of cataplasms, a cataplasm ib##a dissolvent, digestive ib. Car##any medicinal preparation or decoction W##a sort of drink ib##penance, expiation L.

इन्हें भी देखें : दुग्धपाचन; नीलपाचन; परिपाचन; पाचनक; पाचनीय; बदरपाचन; बदरीपाचन; सम्पाचन; समानः; अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः; पाचकग्रन्थिः; पाचनम्, जीर्णिः, परिणतिः, पाकः, जीर्णम्, जरणम्, परिपाकः, परिपक्वता;

These Also : digestive system; digestion;