संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पातालकेतुः — एकः दैत्यः यः पाताले वसति।; "पातालकेतुं हन्तुं सूर्यः कुवलयाश्वं प्रैषयत्।" (noun)

इन्हें भी देखें : विश्वावसुः;