संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पात्रम्

बर्तन, योग्य, लायक

utensil, pot, eligible, able, deserving

विलोमः : अपात्रम्, अयोग्यः
पर्यायः : योग्यः
शब्द-भेद : संज्ञा/विशेषण
संस्कृत — हिन्दी

पात्रम् — कस्यापि साहित्यिकस्य कृतेः चरित्रम्।; "अमिताभबच्चनमहोदयः कमपि पात्रं सजीवम् इव दर्शयति।" (noun)

इन्हें भी देखें : प्रतिपात्रम्; यानकूपः; इडापात्रम्, इडापात्री; यज्ञपात्रम्; सेचनी; कषायपात्रम्, चायपात्रम्; आज्यपात्रम्, आज्यस्थाली; तैलपात्रम्; अलिञ्जरः;