पात्रम्
बर्तन, योग्य, लायक
utensil, pot, eligible, able, deserving
विलोमः : अपात्रम्, अयोग्यः
पर्यायः : योग्यः
संस्कृत — हिन्दी
पात्रम् — कस्यापि साहित्यिकस्य कृतेः चरित्रम्।; "अमिताभबच्चनमहोदयः कमपि पात्रं सजीवम् इव दर्शयति।" (noun)
इन्हें भी देखें :
प्रतिपात्रम्;
यानकूपः;
इडापात्रम्, इडापात्री;
यज्ञपात्रम्;
सेचनी;
कषायपात्रम्, चायपात्रम्;
आज्यपात्रम्, आज्यस्थाली;
तैलपात्रम्;
अलिञ्जरः;