संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पारणम्, पारणा — उपवासाव्रतानन्तरदिवसकर्तव्यं प्राथमिकभोजनम्।; "पारणं पावनं पुंसां सर्वपापप्रणाशनम् । उपवासाङ्गभूतञ्च फलदं शुद्धिकारणम्।।" (noun)